B 159-9 Guhyakālītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 159/9
Title: Guhyakālītantra
Dimensions: 22 x 9 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/230
Remarks:


Reel No. B 159-9 Inventory No. 40991

Title Guhyakālītantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, 37a, no. 1479 ( Guhyakālikāvidhāne dravyotpattipaṭalaḥ, hāhārāvatanrokta)

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.0 x 9.0 cm

Folios 12

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/230

Manuscript Features

Available folios 1–12.

Excerpts

Beginning

❖ śrīguhyabhairavy uvāca ||

namas trailokyanāthāya, kāraṇatrayahetave |

viśveśvarāya devāya, viśvarūpāya te namaḥ ||

śrīmat(!) guhyamahākālī,pūjāśaktāya te namaḥ ||

bhasmasaṃcchannadehāya, namaḥ kauleśvarāya te |

yogeśvarāya yogāya, yogināṃ pataye namaḥ ||

guhyeśvarāya guhyāya, yogagamyāyate namaḥ ||

śrīguhyakālībhaktāya, nirguṇāya namo ⟨namo⟩ namaḥ |

śmaśānavāsine tubhyaṃ saguṇāya namo namaḥ || (fol. 1r1–5)

End

na deyaṃ parameśāni, gurunindāratāya ca ||

vedavedāntanindāya (!), na dātavyaṃ kadācana ||

bhaktāya guhyakālyāś ca, deyaṃ śāntāya yogini ||

tasmāt sarvvaprayatne[na], imāṃ vidyāṃ samāśraya ||

anayā pūjitā sākṣāt guhyakālī śivaṃkarī ||

nirvvāṇamārganilayā, mahābhogapuraḥsaraṃ ||

svarūpaṃ duṣkaraṃ devī prayacchaty eva na saṃśayaḥ ||

atha prakṛtam anusarāmi sarvvaṃ khalyū(!)daṃ || (fol. 11v6–12r3)

Colophon

Microfilm Details

Reel No. B 159/9

Date of Filming none

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 03-09-2008

Bibliography