B 159-9 Guhyakālītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 159/9
Title: Guhyakālītantra
Dimensions: 22 x 9 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/230
Remarks:
Reel No. B 159-9 Inventory No. 40991
Title Guhyakālītantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, 37a, no. 1479 ( Guhyakālikāvidhāne dravyotpattipaṭalaḥ, hāhārāvatanrokta)
Manuscript Details
Script Newari
Material paper
State incomplete
Size 22.0 x 9.0 cm
Folios 12
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/230
Manuscript Features
Available folios 1–12.
Excerpts
Beginning
❖ śrīguhyabhairavy uvāca ||
namas trailokyanāthāya, kāraṇatrayahetave |
viśveśvarāya devāya, viśvarūpāya te namaḥ ||
śrīmat(!) guhyamahākālī,pūjāśaktāya te namaḥ ||
bhasmasaṃcchannadehāya, namaḥ kauleśvarāya te |
yogeśvarāya yogāya, yogināṃ pataye namaḥ ||
guhyeśvarāya guhyāya, yogagamyāyate namaḥ ||
śrīguhyakālībhaktāya, nirguṇāya namo ⟨namo⟩ namaḥ |
śmaśānavāsine tubhyaṃ saguṇāya namo namaḥ || (fol. 1r1–5)
End
na deyaṃ parameśāni, gurunindāratāya ca ||
vedavedāntanindāya (!), na dātavyaṃ kadācana ||
bhaktāya guhyakālyāś ca, deyaṃ śāntāya yogini ||
tasmāt sarvvaprayatne[na], imāṃ vidyāṃ samāśraya ||
anayā pūjitā sākṣāt guhyakālī śivaṃkarī ||
nirvvāṇamārganilayā, mahābhogapuraḥsaraṃ ||
svarūpaṃ duṣkaraṃ devī prayacchaty eva na saṃśayaḥ ||
atha prakṛtam anusarāmi sarvvaṃ khalyū(!)daṃ || (fol. 11v6–12r3)
Colophon
Microfilm Details
Reel No. B 159/9
Date of Filming none
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 03-09-2008
Bibliography